Declension table of siddhāvasthāpanna

Deva

NeuterSingularDualPlural
Nominativesiddhāvasthāpannam siddhāvasthāpanne siddhāvasthāpannāni
Vocativesiddhāvasthāpanna siddhāvasthāpanne siddhāvasthāpannāni
Accusativesiddhāvasthāpannam siddhāvasthāpanne siddhāvasthāpannāni
Instrumentalsiddhāvasthāpannena siddhāvasthāpannābhyām siddhāvasthāpannaiḥ
Dativesiddhāvasthāpannāya siddhāvasthāpannābhyām siddhāvasthāpannebhyaḥ
Ablativesiddhāvasthāpannāt siddhāvasthāpannābhyām siddhāvasthāpannebhyaḥ
Genitivesiddhāvasthāpannasya siddhāvasthāpannayoḥ siddhāvasthāpannānām
Locativesiddhāvasthāpanne siddhāvasthāpannayoḥ siddhāvasthāpanneṣu

Compound siddhāvasthāpanna -

Adverb -siddhāvasthāpannam -siddhāvasthāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria