Declension table of siddhārtha

Deva

NeuterSingularDualPlural
Nominativesiddhārtham siddhārthe siddhārthāni
Vocativesiddhārtha siddhārthe siddhārthāni
Accusativesiddhārtham siddhārthe siddhārthāni
Instrumentalsiddhārthena siddhārthābhyām siddhārthaiḥ
Dativesiddhārthāya siddhārthābhyām siddhārthebhyaḥ
Ablativesiddhārthāt siddhārthābhyām siddhārthebhyaḥ
Genitivesiddhārthasya siddhārthayoḥ siddhārthānām
Locativesiddhārthe siddhārthayoḥ siddhārtheṣu

Compound siddhārtha -

Adverb -siddhārtham -siddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria