Declension table of siddhāntin

Deva

NeuterSingularDualPlural
Nominativesiddhānti siddhāntinī siddhāntīni
Vocativesiddhāntin siddhānti siddhāntinī siddhāntīni
Accusativesiddhānti siddhāntinī siddhāntīni
Instrumentalsiddhāntinā siddhāntibhyām siddhāntibhiḥ
Dativesiddhāntine siddhāntibhyām siddhāntibhyaḥ
Ablativesiddhāntinaḥ siddhāntibhyām siddhāntibhyaḥ
Genitivesiddhāntinaḥ siddhāntinoḥ siddhāntinām
Locativesiddhāntini siddhāntinoḥ siddhāntiṣu

Compound siddhānti -

Adverb -siddhānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria