Declension table of siddhāntaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativesiddhāntaśiromaṇiḥ siddhāntaśiromaṇī siddhāntaśiromaṇayaḥ
Vocativesiddhāntaśiromaṇe siddhāntaśiromaṇī siddhāntaśiromaṇayaḥ
Accusativesiddhāntaśiromaṇim siddhāntaśiromaṇī siddhāntaśiromaṇīn
Instrumentalsiddhāntaśiromaṇinā siddhāntaśiromaṇibhyām siddhāntaśiromaṇibhiḥ
Dativesiddhāntaśiromaṇaye siddhāntaśiromaṇibhyām siddhāntaśiromaṇibhyaḥ
Ablativesiddhāntaśiromaṇeḥ siddhāntaśiromaṇibhyām siddhāntaśiromaṇibhyaḥ
Genitivesiddhāntaśiromaṇeḥ siddhāntaśiromaṇyoḥ siddhāntaśiromaṇīnām
Locativesiddhāntaśiromaṇau siddhāntaśiromaṇyoḥ siddhāntaśiromaṇiṣu

Compound siddhāntaśiromaṇi -

Adverb -siddhāntaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria