Declension table of siddhāntaśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativesiddhāntaśikhāmaṇiḥ siddhāntaśikhāmaṇī siddhāntaśikhāmaṇayaḥ
Vocativesiddhāntaśikhāmaṇe siddhāntaśikhāmaṇī siddhāntaśikhāmaṇayaḥ
Accusativesiddhāntaśikhāmaṇim siddhāntaśikhāmaṇī siddhāntaśikhāmaṇīn
Instrumentalsiddhāntaśikhāmaṇinā siddhāntaśikhāmaṇibhyām siddhāntaśikhāmaṇibhiḥ
Dativesiddhāntaśikhāmaṇaye siddhāntaśikhāmaṇibhyām siddhāntaśikhāmaṇibhyaḥ
Ablativesiddhāntaśikhāmaṇeḥ siddhāntaśikhāmaṇibhyām siddhāntaśikhāmaṇibhyaḥ
Genitivesiddhāntaśikhāmaṇeḥ siddhāntaśikhāmaṇyoḥ siddhāntaśikhāmaṇīnām
Locativesiddhāntaśikhāmaṇau siddhāntaśikhāmaṇyoḥ siddhāntaśikhāmaṇiṣu

Compound siddhāntaśikhāmaṇi -

Adverb -siddhāntaśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria