Declension table of siddhāntasundara

Deva

MasculineSingularDualPlural
Nominativesiddhāntasundaraḥ siddhāntasundarau siddhāntasundarāḥ
Vocativesiddhāntasundara siddhāntasundarau siddhāntasundarāḥ
Accusativesiddhāntasundaram siddhāntasundarau siddhāntasundarān
Instrumentalsiddhāntasundareṇa siddhāntasundarābhyām siddhāntasundaraiḥ siddhāntasundarebhiḥ
Dativesiddhāntasundarāya siddhāntasundarābhyām siddhāntasundarebhyaḥ
Ablativesiddhāntasundarāt siddhāntasundarābhyām siddhāntasundarebhyaḥ
Genitivesiddhāntasundarasya siddhāntasundarayoḥ siddhāntasundarāṇām
Locativesiddhāntasundare siddhāntasundarayoḥ siddhāntasundareṣu

Compound siddhāntasundara -

Adverb -siddhāntasundaram -siddhāntasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria