Declension table of siddhāntasārāvalī

Deva

FeminineSingularDualPlural
Nominativesiddhāntasārāvalī siddhāntasārāvalyau siddhāntasārāvalyaḥ
Vocativesiddhāntasārāvali siddhāntasārāvalyau siddhāntasārāvalyaḥ
Accusativesiddhāntasārāvalīm siddhāntasārāvalyau siddhāntasārāvalīḥ
Instrumentalsiddhāntasārāvalyā siddhāntasārāvalībhyām siddhāntasārāvalībhiḥ
Dativesiddhāntasārāvalyai siddhāntasārāvalībhyām siddhāntasārāvalībhyaḥ
Ablativesiddhāntasārāvalyāḥ siddhāntasārāvalībhyām siddhāntasārāvalībhyaḥ
Genitivesiddhāntasārāvalyāḥ siddhāntasārāvalyoḥ siddhāntasārāvalīnām
Locativesiddhāntasārāvalyām siddhāntasārāvalyoḥ siddhāntasārāvalīṣu

Compound siddhāntasārāvali - siddhāntasārāvalī -

Adverb -siddhāntasārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria