Declension table of siddhāntakaumudī

Deva

MasculineSingularDualPlural
Nominativesiddhāntakaumudīḥ siddhāntakaumudyā siddhāntakaumudyaḥ
Vocativesiddhāntakaumudīḥ siddhāntakaumudi siddhāntakaumudyā siddhāntakaumudyaḥ
Accusativesiddhāntakaumudyam siddhāntakaumudyā siddhāntakaumudyaḥ
Instrumentalsiddhāntakaumudyā siddhāntakaumudībhyām siddhāntakaumudībhiḥ
Dativesiddhāntakaumudye siddhāntakaumudībhyām siddhāntakaumudībhyaḥ
Ablativesiddhāntakaumudyaḥ siddhāntakaumudībhyām siddhāntakaumudībhyaḥ
Genitivesiddhāntakaumudyaḥ siddhāntakaumudyoḥ siddhāntakaumudīnām
Locativesiddhāntakaumudyi siddhāntakaumudyām siddhāntakaumudyoḥ siddhāntakaumudīṣu

Compound siddhāntakaumudi - siddhāntakaumudī -

Adverb -siddhāntakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria