Declension table of siddha_1

Deva

MasculineSingularDualPlural
Nominativesiddhaḥ siddhau siddhāḥ
Vocativesiddha siddhau siddhāḥ
Accusativesiddham siddhau siddhān
Instrumentalsiddhena siddhābhyām siddhaiḥ siddhebhiḥ
Dativesiddhāya siddhābhyām siddhebhyaḥ
Ablativesiddhāt siddhābhyām siddhebhyaḥ
Genitivesiddhasya siddhayoḥ siddhānām
Locativesiddhe siddhayoḥ siddheṣu

Compound siddha -

Adverb -siddham -siddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria