Declension table of siṣādhayiṣu

Deva

MasculineSingularDualPlural
Nominativesiṣādhayiṣuḥ siṣādhayiṣū siṣādhayiṣavaḥ
Vocativesiṣādhayiṣo siṣādhayiṣū siṣādhayiṣavaḥ
Accusativesiṣādhayiṣum siṣādhayiṣū siṣādhayiṣūn
Instrumentalsiṣādhayiṣuṇā siṣādhayiṣubhyām siṣādhayiṣubhiḥ
Dativesiṣādhayiṣave siṣādhayiṣubhyām siṣādhayiṣubhyaḥ
Ablativesiṣādhayiṣoḥ siṣādhayiṣubhyām siṣādhayiṣubhyaḥ
Genitivesiṣādhayiṣoḥ siṣādhayiṣvoḥ siṣādhayiṣūṇām
Locativesiṣādhayiṣau siṣādhayiṣvoḥ siṣādhayiṣuṣu

Compound siṣādhayiṣu -

Adverb -siṣādhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria