Declension table of siṣādhayiṣu

Deva

FeminineSingularDualPlural
Nominativesiṣādhayiṣuḥ siṣādhayiṣū siṣādhayiṣavaḥ
Vocativesiṣādhayiṣo siṣādhayiṣū siṣādhayiṣavaḥ
Accusativesiṣādhayiṣum siṣādhayiṣū siṣādhayiṣūḥ
Instrumentalsiṣādhayiṣvā siṣādhayiṣubhyām siṣādhayiṣubhiḥ
Dativesiṣādhayiṣvai siṣādhayiṣave siṣādhayiṣubhyām siṣādhayiṣubhyaḥ
Ablativesiṣādhayiṣvāḥ siṣādhayiṣoḥ siṣādhayiṣubhyām siṣādhayiṣubhyaḥ
Genitivesiṣādhayiṣvāḥ siṣādhayiṣoḥ siṣādhayiṣvoḥ siṣādhayiṣūṇām
Locativesiṣādhayiṣvām siṣādhayiṣau siṣādhayiṣvoḥ siṣādhayiṣuṣu

Compound siṣādhayiṣu -

Adverb -siṣādhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria