Declension table of siṣaṅgrāmayiṣu

Deva

NeuterSingularDualPlural
Nominativesiṣaṅgrāmayiṣu siṣaṅgrāmayiṣuṇī siṣaṅgrāmayiṣūṇi
Vocativesiṣaṅgrāmayiṣu siṣaṅgrāmayiṣuṇī siṣaṅgrāmayiṣūṇi
Accusativesiṣaṅgrāmayiṣu siṣaṅgrāmayiṣuṇī siṣaṅgrāmayiṣūṇi
Instrumentalsiṣaṅgrāmayiṣuṇā siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhiḥ
Dativesiṣaṅgrāmayiṣuṇe siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhyaḥ
Ablativesiṣaṅgrāmayiṣuṇaḥ siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhyaḥ
Genitivesiṣaṅgrāmayiṣuṇaḥ siṣaṅgrāmayiṣuṇoḥ siṣaṅgrāmayiṣūṇām
Locativesiṣaṅgrāmayiṣuṇi siṣaṅgrāmayiṣuṇoḥ siṣaṅgrāmayiṣuṣu

Compound siṣaṅgrāmayiṣu -

Adverb -siṣaṅgrāmayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria