Declension table of siṣaṅgrāmayiṣu

Deva

MasculineSingularDualPlural
Nominativesiṣaṅgrāmayiṣuḥ siṣaṅgrāmayiṣū siṣaṅgrāmayiṣavaḥ
Vocativesiṣaṅgrāmayiṣo siṣaṅgrāmayiṣū siṣaṅgrāmayiṣavaḥ
Accusativesiṣaṅgrāmayiṣum siṣaṅgrāmayiṣū siṣaṅgrāmayiṣūn
Instrumentalsiṣaṅgrāmayiṣuṇā siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhiḥ
Dativesiṣaṅgrāmayiṣave siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhyaḥ
Ablativesiṣaṅgrāmayiṣoḥ siṣaṅgrāmayiṣubhyām siṣaṅgrāmayiṣubhyaḥ
Genitivesiṣaṅgrāmayiṣoḥ siṣaṅgrāmayiṣvoḥ siṣaṅgrāmayiṣūṇām
Locativesiṣaṅgrāmayiṣau siṣaṅgrāmayiṣvoḥ siṣaṅgrāmayiṣuṣu

Compound siṣaṅgrāmayiṣu -

Adverb -siṣaṅgrāmayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria