सुबन्तावली सिषङ्ग्रामयिषु

Roma

स्त्रीएकद्विबहु
प्रथमासिषङ्ग्रामयिषुः सिषङ्ग्रामयिषू सिषङ्ग्रामयिषवः
सम्बोधनम्सिषङ्ग्रामयिषो सिषङ्ग्रामयिषू सिषङ्ग्रामयिषवः
द्वितीयासिषङ्ग्रामयिषुम् सिषङ्ग्रामयिषू सिषङ्ग्रामयिषूः
तृतीयासिषङ्ग्रामयिष्वा सिषङ्ग्रामयिषुभ्याम् सिषङ्ग्रामयिषुभिः
चतुर्थीसिषङ्ग्रामयिष्वै सिषङ्ग्रामयिषवे सिषङ्ग्रामयिषुभ्याम् सिषङ्ग्रामयिषुभ्यः
पञ्चमीसिषङ्ग्रामयिष्वाः सिषङ्ग्रामयिषोः सिषङ्ग्रामयिषुभ्याम् सिषङ्ग्रामयिषुभ्यः
षष्ठीसिषङ्ग्रामयिष्वाः सिषङ्ग्रामयिषोः सिषङ्ग्रामयिष्वोः सिषङ्ग्रामयिषूणाम्
सप्तमीसिषङ्ग्रामयिष्वाम् सिषङ्ग्रामयिषौ सिषङ्ग्रामयिष्वोः सिषङ्ग्रामयिषुषु

समास सिषङ्ग्रामयिषु

अव्यय ॰सिषङ्ग्रामयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria