Declension table of siṃhatā

Deva

FeminineSingularDualPlural
Nominativesiṃhatā siṃhate siṃhatāḥ
Vocativesiṃhate siṃhate siṃhatāḥ
Accusativesiṃhatām siṃhate siṃhatāḥ
Instrumentalsiṃhatayā siṃhatābhyām siṃhatābhiḥ
Dativesiṃhatāyai siṃhatābhyām siṃhatābhyaḥ
Ablativesiṃhatāyāḥ siṃhatābhyām siṃhatābhyaḥ
Genitivesiṃhatāyāḥ siṃhatayoḥ siṃhatānām
Locativesiṃhatāyām siṃhatayoḥ siṃhatāsu

Adverb -siṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria