Declension table of siṃhapura

Deva

NeuterSingularDualPlural
Nominativesiṃhapuram siṃhapure siṃhapurāṇi
Vocativesiṃhapura siṃhapure siṃhapurāṇi
Accusativesiṃhapuram siṃhapure siṃhapurāṇi
Instrumentalsiṃhapureṇa siṃhapurābhyām siṃhapuraiḥ
Dativesiṃhapurāya siṃhapurābhyām siṃhapurebhyaḥ
Ablativesiṃhapurāt siṃhapurābhyām siṃhapurebhyaḥ
Genitivesiṃhapurasya siṃhapurayoḥ siṃhapurāṇām
Locativesiṃhapure siṃhapurayoḥ siṃhapureṣu

Compound siṃhapura -

Adverb -siṃhapuram -siṃhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria