Declension table of siṃhabāhu

Deva

MasculineSingularDualPlural
Nominativesiṃhabāhuḥ siṃhabāhū siṃhabāhavaḥ
Vocativesiṃhabāho siṃhabāhū siṃhabāhavaḥ
Accusativesiṃhabāhum siṃhabāhū siṃhabāhūn
Instrumentalsiṃhabāhunā siṃhabāhubhyām siṃhabāhubhiḥ
Dativesiṃhabāhave siṃhabāhubhyām siṃhabāhubhyaḥ
Ablativesiṃhabāhoḥ siṃhabāhubhyām siṃhabāhubhyaḥ
Genitivesiṃhabāhoḥ siṃhabāhvoḥ siṃhabāhūnām
Locativesiṃhabāhau siṃhabāhvoḥ siṃhabāhuṣu

Compound siṃhabāhu -

Adverb -siṃhabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria