Declension table of siṃhāsanabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativesiṃhāsanabhraṣṭaḥ siṃhāsanabhraṣṭau siṃhāsanabhraṣṭāḥ
Vocativesiṃhāsanabhraṣṭa siṃhāsanabhraṣṭau siṃhāsanabhraṣṭāḥ
Accusativesiṃhāsanabhraṣṭam siṃhāsanabhraṣṭau siṃhāsanabhraṣṭān
Instrumentalsiṃhāsanabhraṣṭena siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭaiḥ siṃhāsanabhraṣṭebhiḥ
Dativesiṃhāsanabhraṣṭāya siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭebhyaḥ
Ablativesiṃhāsanabhraṣṭāt siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭebhyaḥ
Genitivesiṃhāsanabhraṣṭasya siṃhāsanabhraṣṭayoḥ siṃhāsanabhraṣṭānām
Locativesiṃhāsanabhraṣṭe siṃhāsanabhraṣṭayoḥ siṃhāsanabhraṣṭeṣu

Compound siṃhāsanabhraṣṭa -

Adverb -siṃhāsanabhraṣṭam -siṃhāsanabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria