Declension table of siṃhādivarga

Deva

MasculineSingularDualPlural
Nominativesiṃhādivargaḥ siṃhādivargau siṃhādivargāḥ
Vocativesiṃhādivarga siṃhādivargau siṃhādivargāḥ
Accusativesiṃhādivargam siṃhādivargau siṃhādivargān
Instrumentalsiṃhādivargeṇa siṃhādivargābhyām siṃhādivargaiḥ siṃhādivargebhiḥ
Dativesiṃhādivargāya siṃhādivargābhyām siṃhādivargebhyaḥ
Ablativesiṃhādivargāt siṃhādivargābhyām siṃhādivargebhyaḥ
Genitivesiṃhādivargasya siṃhādivargayoḥ siṃhādivargāṇām
Locativesiṃhādivarge siṃhādivargayoḥ siṃhādivargeṣu

Compound siṃhādivarga -

Adverb -siṃhādivargam -siṃhādivargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria