Declension table of ?secayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesecayiṣyamāṇaḥ secayiṣyamāṇau secayiṣyamāṇāḥ
Vocativesecayiṣyamāṇa secayiṣyamāṇau secayiṣyamāṇāḥ
Accusativesecayiṣyamāṇam secayiṣyamāṇau secayiṣyamāṇān
Instrumentalsecayiṣyamāṇena secayiṣyamāṇābhyām secayiṣyamāṇaiḥ secayiṣyamāṇebhiḥ
Dativesecayiṣyamāṇāya secayiṣyamāṇābhyām secayiṣyamāṇebhyaḥ
Ablativesecayiṣyamāṇāt secayiṣyamāṇābhyām secayiṣyamāṇebhyaḥ
Genitivesecayiṣyamāṇasya secayiṣyamāṇayoḥ secayiṣyamāṇānām
Locativesecayiṣyamāṇe secayiṣyamāṇayoḥ secayiṣyamāṇeṣu

Compound secayiṣyamāṇa -

Adverb -secayiṣyamāṇam -secayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria