सुबन्तावली ?सेचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासेचयिष्यमाणः सेचयिष्यमाणौ सेचयिष्यमाणाः
सम्बोधनम्सेचयिष्यमाण सेचयिष्यमाणौ सेचयिष्यमाणाः
द्वितीयासेचयिष्यमाणम् सेचयिष्यमाणौ सेचयिष्यमाणान्
तृतीयासेचयिष्यमाणेन सेचयिष्यमाणाभ्याम् सेचयिष्यमाणैः सेचयिष्यमाणेभिः
चतुर्थीसेचयिष्यमाणाय सेचयिष्यमाणाभ्याम् सेचयिष्यमाणेभ्यः
पञ्चमीसेचयिष्यमाणात् सेचयिष्यमाणाभ्याम् सेचयिष्यमाणेभ्यः
षष्ठीसेचयिष्यमाणस्य सेचयिष्यमाणयोः सेचयिष्यमाणानाम्
सप्तमीसेचयिष्यमाणे सेचयिष्यमाणयोः सेचयिष्यमाणेषु

समास सेचयिष्यमाण

अव्यय ॰सेचयिष्यमाणम् ॰सेचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria