Declension table of saśrīkatā

Deva

FeminineSingularDualPlural
Nominativesaśrīkatā saśrīkate saśrīkatāḥ
Vocativesaśrīkate saśrīkate saśrīkatāḥ
Accusativesaśrīkatām saśrīkate saśrīkatāḥ
Instrumentalsaśrīkatayā saśrīkatābhyām saśrīkatābhiḥ
Dativesaśrīkatāyai saśrīkatābhyām saśrīkatābhyaḥ
Ablativesaśrīkatāyāḥ saśrīkatābhyām saśrīkatābhyaḥ
Genitivesaśrīkatāyāḥ saśrīkatayoḥ saśrīkatānām
Locativesaśrīkatāyām saśrīkatayoḥ saśrīkatāsu

Adverb -saśrīkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria