Declension table of saśatrughna

Deva

NeuterSingularDualPlural
Nominativesaśatrughnam saśatrughne saśatrughnāni
Vocativesaśatrughna saśatrughne saśatrughnāni
Accusativesaśatrughnam saśatrughne saśatrughnāni
Instrumentalsaśatrughnena saśatrughnābhyām saśatrughnaiḥ
Dativesaśatrughnāya saśatrughnābhyām saśatrughnebhyaḥ
Ablativesaśatrughnāt saśatrughnābhyām saśatrughnebhyaḥ
Genitivesaśatrughnasya saśatrughnayoḥ saśatrughnānām
Locativesaśatrughne saśatrughnayoḥ saśatrughneṣu

Compound saśatrughna -

Adverb -saśatrughnam -saśatrughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria