Declension table of saśabda

Deva

NeuterSingularDualPlural
Nominativesaśabdam saśabde saśabdāni
Vocativesaśabda saśabde saśabdāni
Accusativesaśabdam saśabde saśabdāni
Instrumentalsaśabdena saśabdābhyām saśabdaiḥ
Dativesaśabdāya saśabdābhyām saśabdebhyaḥ
Ablativesaśabdāt saśabdābhyām saśabdebhyaḥ
Genitivesaśabdasya saśabdayoḥ saśabdānām
Locativesaśabde saśabdayoḥ saśabdeṣu

Compound saśabda -

Adverb -saśabdam -saśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria