Declension table of saśabda

Deva

MasculineSingularDualPlural
Nominativesaśabdaḥ saśabdau saśabdāḥ
Vocativesaśabda saśabdau saśabdāḥ
Accusativesaśabdam saśabdau saśabdān
Instrumentalsaśabdena saśabdābhyām saśabdaiḥ saśabdebhiḥ
Dativesaśabdāya saśabdābhyām saśabdebhyaḥ
Ablativesaśabdāt saśabdābhyām saśabdebhyaḥ
Genitivesaśabdasya saśabdayoḥ saśabdānām
Locativesaśabde saśabdayoḥ saśabdeṣu

Compound saśabda -

Adverb -saśabdam -saśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria