Declension table of savyabhicāra

Deva

NeuterSingularDualPlural
Nominativesavyabhicāram savyabhicāre savyabhicārāṇi
Vocativesavyabhicāra savyabhicāre savyabhicārāṇi
Accusativesavyabhicāram savyabhicāre savyabhicārāṇi
Instrumentalsavyabhicāreṇa savyabhicārābhyām savyabhicāraiḥ
Dativesavyabhicārāya savyabhicārābhyām savyabhicārebhyaḥ
Ablativesavyabhicārāt savyabhicārābhyām savyabhicārebhyaḥ
Genitivesavyabhicārasya savyabhicārayoḥ savyabhicārāṇām
Locativesavyabhicāre savyabhicārayoḥ savyabhicāreṣu

Compound savyabhicāra -

Adverb -savyabhicāram -savyabhicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria