Declension table of savyāpāra

Deva

NeuterSingularDualPlural
Nominativesavyāpāram savyāpāre savyāpārāṇi
Vocativesavyāpāra savyāpāre savyāpārāṇi
Accusativesavyāpāram savyāpāre savyāpārāṇi
Instrumentalsavyāpāreṇa savyāpārābhyām savyāpāraiḥ
Dativesavyāpārāya savyāpārābhyām savyāpārebhyaḥ
Ablativesavyāpārāt savyāpārābhyām savyāpārebhyaḥ
Genitivesavyāpārasya savyāpārayoḥ savyāpārāṇām
Locativesavyāpāre savyāpārayoḥ savyāpāreṣu

Compound savyāpāra -

Adverb -savyāpāram -savyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria