Declension table of savitṛ

Deva

NeuterSingularDualPlural
Nominativesavitṛ savitṛṇī savitṝṇi
Vocativesavitṛ savitṛṇī savitṝṇi
Accusativesavitṛ savitṛṇī savitṝṇi
Instrumentalsavitṛṇā savitṛbhyām savitṛbhiḥ
Dativesavitṛṇe savitṛbhyām savitṛbhyaḥ
Ablativesavitṛṇaḥ savitṛbhyām savitṛbhyaḥ
Genitivesavitṛṇaḥ savitṛṇoḥ savitṝṇām
Locativesavitṛṇi savitṛṇoḥ savitṛṣu

Compound savitṛ -

Adverb -savitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria