Declension table of savikalpaka

Deva

NeuterSingularDualPlural
Nominativesavikalpakam savikalpake savikalpakāni
Vocativesavikalpaka savikalpake savikalpakāni
Accusativesavikalpakam savikalpake savikalpakāni
Instrumentalsavikalpakena savikalpakābhyām savikalpakaiḥ
Dativesavikalpakāya savikalpakābhyām savikalpakebhyaḥ
Ablativesavikalpakāt savikalpakābhyām savikalpakebhyaḥ
Genitivesavikalpakasya savikalpakayoḥ savikalpakānām
Locativesavikalpake savikalpakayoḥ savikalpakeṣu

Compound savikalpaka -

Adverb -savikalpakam -savikalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria