Declension table of savikalpaka

Deva

MasculineSingularDualPlural
Nominativesavikalpakaḥ savikalpakau savikalpakāḥ
Vocativesavikalpaka savikalpakau savikalpakāḥ
Accusativesavikalpakam savikalpakau savikalpakān
Instrumentalsavikalpakena savikalpakābhyām savikalpakaiḥ savikalpakebhiḥ
Dativesavikalpakāya savikalpakābhyām savikalpakebhyaḥ
Ablativesavikalpakāt savikalpakābhyām savikalpakebhyaḥ
Genitivesavikalpakasya savikalpakayoḥ savikalpakānām
Locativesavikalpake savikalpakayoḥ savikalpakeṣu

Compound savikalpaka -

Adverb -savikalpakam -savikalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria