Declension table of savikalpa

Deva

NeuterSingularDualPlural
Nominativesavikalpam savikalpe savikalpāni
Vocativesavikalpa savikalpe savikalpāni
Accusativesavikalpam savikalpe savikalpāni
Instrumentalsavikalpena savikalpābhyām savikalpaiḥ
Dativesavikalpāya savikalpābhyām savikalpebhyaḥ
Ablativesavikalpāt savikalpābhyām savikalpebhyaḥ
Genitivesavikalpasya savikalpayoḥ savikalpānām
Locativesavikalpe savikalpayoḥ savikalpeṣu

Compound savikalpa -

Adverb -savikalpam -savikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria