Declension table of savibhrama

Deva

MasculineSingularDualPlural
Nominativesavibhramaḥ savibhramau savibhramāḥ
Vocativesavibhrama savibhramau savibhramāḥ
Accusativesavibhramam savibhramau savibhramān
Instrumentalsavibhrameṇa savibhramābhyām savibhramaiḥ savibhramebhiḥ
Dativesavibhramāya savibhramābhyām savibhramebhyaḥ
Ablativesavibhramāt savibhramābhyām savibhramebhyaḥ
Genitivesavibhramasya savibhramayoḥ savibhramāṇām
Locativesavibhrame savibhramayoḥ savibhrameṣu

Compound savibhrama -

Adverb -savibhramam -savibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria