Declension table of savibhīṣaṇa

Deva

MasculineSingularDualPlural
Nominativesavibhīṣaṇaḥ savibhīṣaṇau savibhīṣaṇāḥ
Vocativesavibhīṣaṇa savibhīṣaṇau savibhīṣaṇāḥ
Accusativesavibhīṣaṇam savibhīṣaṇau savibhīṣaṇān
Instrumentalsavibhīṣaṇena savibhīṣaṇābhyām savibhīṣaṇaiḥ savibhīṣaṇebhiḥ
Dativesavibhīṣaṇāya savibhīṣaṇābhyām savibhīṣaṇebhyaḥ
Ablativesavibhīṣaṇāt savibhīṣaṇābhyām savibhīṣaṇebhyaḥ
Genitivesavibhīṣaṇasya savibhīṣaṇayoḥ savibhīṣaṇānām
Locativesavibhīṣaṇe savibhīṣaṇayoḥ savibhīṣaṇeṣu

Compound savibhīṣaṇa -

Adverb -savibhīṣaṇam -savibhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria