Declension table of saviṣa

Deva

NeuterSingularDualPlural
Nominativesaviṣam saviṣe saviṣāṇi
Vocativesaviṣa saviṣe saviṣāṇi
Accusativesaviṣam saviṣe saviṣāṇi
Instrumentalsaviṣeṇa saviṣābhyām saviṣaiḥ
Dativesaviṣāya saviṣābhyām saviṣebhyaḥ
Ablativesaviṣāt saviṣābhyām saviṣebhyaḥ
Genitivesaviṣasya saviṣayoḥ saviṣāṇām
Locativesaviṣe saviṣayoḥ saviṣeṣu

Compound saviṣa -

Adverb -saviṣam -saviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria