Declension table of saviṣa

Deva

MasculineSingularDualPlural
Nominativesaviṣaḥ saviṣau saviṣāḥ
Vocativesaviṣa saviṣau saviṣāḥ
Accusativesaviṣam saviṣau saviṣān
Instrumentalsaviṣeṇa saviṣābhyām saviṣaiḥ saviṣebhiḥ
Dativesaviṣāya saviṣābhyām saviṣebhyaḥ
Ablativesaviṣāt saviṣābhyām saviṣebhyaḥ
Genitivesaviṣasya saviṣayoḥ saviṣāṇām
Locativesaviṣe saviṣayoḥ saviṣeṣu

Compound saviṣa -

Adverb -saviṣam -saviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria