Declension table of savasiṣṭha

Deva

NeuterSingularDualPlural
Nominativesavasiṣṭham savasiṣṭhe savasiṣṭhāni
Vocativesavasiṣṭha savasiṣṭhe savasiṣṭhāni
Accusativesavasiṣṭham savasiṣṭhe savasiṣṭhāni
Instrumentalsavasiṣṭhena savasiṣṭhābhyām savasiṣṭhaiḥ
Dativesavasiṣṭhāya savasiṣṭhābhyām savasiṣṭhebhyaḥ
Ablativesavasiṣṭhāt savasiṣṭhābhyām savasiṣṭhebhyaḥ
Genitivesavasiṣṭhasya savasiṣṭhayoḥ savasiṣṭhānām
Locativesavasiṣṭhe savasiṣṭhayoḥ savasiṣṭheṣu

Compound savasiṣṭha -

Adverb -savasiṣṭham -savasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria