Declension table of savarṇa

Deva

MasculineSingularDualPlural
Nominativesavarṇaḥ savarṇau savarṇāḥ
Vocativesavarṇa savarṇau savarṇāḥ
Accusativesavarṇam savarṇau savarṇān
Instrumentalsavarṇena savarṇābhyām savarṇaiḥ savarṇebhiḥ
Dativesavarṇāya savarṇābhyām savarṇebhyaḥ
Ablativesavarṇāt savarṇābhyām savarṇebhyaḥ
Genitivesavarṇasya savarṇayoḥ savarṇānām
Locativesavarṇe savarṇayoḥ savarṇeṣu

Compound savarṇa -

Adverb -savarṇam -savarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria