सुबन्तावली ?सौर्यभगवत्

Roma

पुमान्एकद्विबहु
प्रथमासौर्यभगवान् सौर्यभगवन्तौ सौर्यभगवन्तः
सम्बोधनम्सौर्यभगवन् सौर्यभगवन्तौ सौर्यभगवन्तः
द्वितीयासौर्यभगवन्तम् सौर्यभगवन्तौ सौर्यभगवतः
तृतीयासौर्यभगवता सौर्यभगवद्भ्याम् सौर्यभगवद्भिः
चतुर्थीसौर्यभगवते सौर्यभगवद्भ्याम् सौर्यभगवद्भ्यः
पञ्चमीसौर्यभगवतः सौर्यभगवद्भ्याम् सौर्यभगवद्भ्यः
षष्ठीसौर्यभगवतः सौर्यभगवतोः सौर्यभगवताम्
सप्तमीसौर्यभगवति सौर्यभगवतोः सौर्यभगवत्सु

समास सौर्यभगवत्

अव्यय ॰सौर्यभगवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria