Declension table of ?sauryabhagavat

Deva

MasculineSingularDualPlural
Nominativesauryabhagavān sauryabhagavantau sauryabhagavantaḥ
Vocativesauryabhagavan sauryabhagavantau sauryabhagavantaḥ
Accusativesauryabhagavantam sauryabhagavantau sauryabhagavataḥ
Instrumentalsauryabhagavatā sauryabhagavadbhyām sauryabhagavadbhiḥ
Dativesauryabhagavate sauryabhagavadbhyām sauryabhagavadbhyaḥ
Ablativesauryabhagavataḥ sauryabhagavadbhyām sauryabhagavadbhyaḥ
Genitivesauryabhagavataḥ sauryabhagavatoḥ sauryabhagavatām
Locativesauryabhagavati sauryabhagavatoḥ sauryabhagavatsu

Compound sauryabhagavat -

Adverb -sauryabhagavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria