सुबन्तावली ?सौधतल

Roma

नपुंसकम्एकद्विबहु
प्रथमासौधतलम् सौधतले सौधतलानि
सम्बोधनम्सौधतल सौधतले सौधतलानि
द्वितीयासौधतलम् सौधतले सौधतलानि
तृतीयासौधतलेन सौधतलाभ्याम् सौधतलैः
चतुर्थीसौधतलाय सौधतलाभ्याम् सौधतलेभ्यः
पञ्चमीसौधतलात् सौधतलाभ्याम् सौधतलेभ्यः
षष्ठीसौधतलस्य सौधतलयोः सौधतलानाम्
सप्तमीसौधतले सौधतलयोः सौधतलेषु

समास सौधतल

अव्यय ॰सौधतलम् ॰सौधतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria