Declension table of ?saudhatala

Deva

NeuterSingularDualPlural
Nominativesaudhatalam saudhatale saudhatalāni
Vocativesaudhatala saudhatale saudhatalāni
Accusativesaudhatalam saudhatale saudhatalāni
Instrumentalsaudhatalena saudhatalābhyām saudhatalaiḥ
Dativesaudhatalāya saudhatalābhyām saudhatalebhyaḥ
Ablativesaudhatalāt saudhatalābhyām saudhatalebhyaḥ
Genitivesaudhatalasya saudhatalayoḥ saudhatalānām
Locativesaudhatale saudhatalayoḥ saudhataleṣu

Compound saudhatala -

Adverb -saudhatalam -saudhatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria