Declension table of sasuta

Deva

NeuterSingularDualPlural
Nominativesasutam sasute sasutāni
Vocativesasuta sasute sasutāni
Accusativesasutam sasute sasutāni
Instrumentalsasutena sasutābhyām sasutaiḥ
Dativesasutāya sasutābhyām sasutebhyaḥ
Ablativesasutāt sasutābhyām sasutebhyaḥ
Genitivesasutasya sasutayoḥ sasutānām
Locativesasute sasutayoḥ sasuteṣu

Compound sasuta -

Adverb -sasutam -sasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria