Declension table of ?sasuhṛnmitrabāndhava

Deva

MasculineSingularDualPlural
Nominativesasuhṛnmitrabāndhavaḥ sasuhṛnmitrabāndhavau sasuhṛnmitrabāndhavāḥ
Vocativesasuhṛnmitrabāndhava sasuhṛnmitrabāndhavau sasuhṛnmitrabāndhavāḥ
Accusativesasuhṛnmitrabāndhavam sasuhṛnmitrabāndhavau sasuhṛnmitrabāndhavān
Instrumentalsasuhṛnmitrabāndhavena sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavaiḥ sasuhṛnmitrabāndhavebhiḥ
Dativesasuhṛnmitrabāndhavāya sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavebhyaḥ
Ablativesasuhṛnmitrabāndhavāt sasuhṛnmitrabāndhavābhyām sasuhṛnmitrabāndhavebhyaḥ
Genitivesasuhṛnmitrabāndhavasya sasuhṛnmitrabāndhavayoḥ sasuhṛnmitrabāndhavānām
Locativesasuhṛnmitrabāndhave sasuhṛnmitrabāndhavayoḥ sasuhṛnmitrabāndhaveṣu

Compound sasuhṛnmitrabāndhava -

Adverb -sasuhṛnmitrabāndhavam -sasuhṛnmitrabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria