सुबन्तावली ?ससुहृन्मित्रबान्धव

Roma

पुमान्एकद्विबहु
प्रथमाससुहृन्मित्रबान्धवः ससुहृन्मित्रबान्धवौ ससुहृन्मित्रबान्धवाः
सम्बोधनम्ससुहृन्मित्रबान्धव ससुहृन्मित्रबान्धवौ ससुहृन्मित्रबान्धवाः
द्वितीयाससुहृन्मित्रबान्धवम् ससुहृन्मित्रबान्धवौ ससुहृन्मित्रबान्धवान्
तृतीयाससुहृन्मित्रबान्धवेन ससुहृन्मित्रबान्धवाभ्याम् ससुहृन्मित्रबान्धवैः ससुहृन्मित्रबान्धवेभिः
चतुर्थीससुहृन्मित्रबान्धवाय ससुहृन्मित्रबान्धवाभ्याम् ससुहृन्मित्रबान्धवेभ्यः
पञ्चमीससुहृन्मित्रबान्धवात् ससुहृन्मित्रबान्धवाभ्याम् ससुहृन्मित्रबान्धवेभ्यः
षष्ठीससुहृन्मित्रबान्धवस्य ससुहृन्मित्रबान्धवयोः ससुहृन्मित्रबान्धवानाम्
सप्तमीससुहृन्मित्रबान्धवे ससुहृन्मित्रबान्धवयोः ससुहृन्मित्रबान्धवेषु

समास ससुहृन्मित्रबान्धव

अव्यय ॰ससुहृन्मित्रबान्धवम् ॰ससुहृन्मित्रबान्धवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria