Declension table of sastrīka

Deva

MasculineSingularDualPlural
Nominativesastrīkaḥ sastrīkau sastrīkāḥ
Vocativesastrīka sastrīkau sastrīkāḥ
Accusativesastrīkam sastrīkau sastrīkān
Instrumentalsastrīkeṇa sastrīkābhyām sastrīkaiḥ sastrīkebhiḥ
Dativesastrīkāya sastrīkābhyām sastrīkebhyaḥ
Ablativesastrīkāt sastrīkābhyām sastrīkebhyaḥ
Genitivesastrīkasya sastrīkayoḥ sastrīkāṇām
Locativesastrīke sastrīkayoḥ sastrīkeṣu

Compound sastrīka -

Adverb -sastrīkam -sastrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria