Declension table of sasīma

Deva

MasculineSingularDualPlural
Nominativesasīmaḥ sasīmau sasīmāḥ
Vocativesasīma sasīmau sasīmāḥ
Accusativesasīmam sasīmau sasīmān
Instrumentalsasīmena sasīmābhyām sasīmaiḥ sasīmebhiḥ
Dativesasīmāya sasīmābhyām sasīmebhyaḥ
Ablativesasīmāt sasīmābhyām sasīmebhyaḥ
Genitivesasīmasya sasīmayoḥ sasīmānām
Locativesasīme sasīmayoḥ sasīmeṣu

Compound sasīma -

Adverb -sasīmam -sasīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria