सुबन्तावली ?ससम्पद

Roma

नपुंसकम्एकद्विबहु
प्रथमाससम्पदम् ससम्पदे ससम्पदानि
सम्बोधनम्ससम्पद ससम्पदे ससम्पदानि
द्वितीयाससम्पदम् ससम्पदे ससम्पदानि
तृतीयाससम्पदेन ससम्पदाभ्याम् ससम्पदैः
चतुर्थीससम्पदाय ससम्पदाभ्याम् ससम्पदेभ्यः
पञ्चमीससम्पदात् ससम्पदाभ्याम् ससम्पदेभ्यः
षष्ठीससम्पदस्य ससम्पदयोः ससम्पदानाम्
सप्तमीससम्पदे ससम्पदयोः ससम्पदेषु

समास ससम्पद

अव्यय ॰ससम्पदम् ॰ससम्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria