Declension table of ?sasampada

Deva

NeuterSingularDualPlural
Nominativesasampadam sasampade sasampadāni
Vocativesasampada sasampade sasampadāni
Accusativesasampadam sasampade sasampadāni
Instrumentalsasampadena sasampadābhyām sasampadaiḥ
Dativesasampadāya sasampadābhyām sasampadebhyaḥ
Ablativesasampadāt sasampadābhyām sasampadebhyaḥ
Genitivesasampadasya sasampadayoḥ sasampadānām
Locativesasampade sasampadayoḥ sasampadeṣu

Compound sasampada -

Adverb -sasampadam -sasampadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria