Declension table of ?sasaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativesasaṅkaṭā sasaṅkaṭe sasaṅkaṭāḥ
Vocativesasaṅkaṭe sasaṅkaṭe sasaṅkaṭāḥ
Accusativesasaṅkaṭām sasaṅkaṭe sasaṅkaṭāḥ
Instrumentalsasaṅkaṭayā sasaṅkaṭābhyām sasaṅkaṭābhiḥ
Dativesasaṅkaṭāyai sasaṅkaṭābhyām sasaṅkaṭābhyaḥ
Ablativesasaṅkaṭāyāḥ sasaṅkaṭābhyām sasaṅkaṭābhyaḥ
Genitivesasaṅkaṭāyāḥ sasaṅkaṭayoḥ sasaṅkaṭānām
Locativesasaṅkaṭāyām sasaṅkaṭayoḥ sasaṅkaṭāsu

Adverb -sasaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria