सुबन्तावली ?ससङ्कटा

Roma

स्त्रीएकद्विबहु
प्रथमाससङ्कटा ससङ्कटे ससङ्कटाः
सम्बोधनम्ससङ्कटे ससङ्कटे ससङ्कटाः
द्वितीयाससङ्कटाम् ससङ्कटे ससङ्कटाः
तृतीयाससङ्कटया ससङ्कटाभ्याम् ससङ्कटाभिः
चतुर्थीससङ्कटायै ससङ्कटाभ्याम् ससङ्कटाभ्यः
पञ्चमीससङ्कटायाः ससङ्कटाभ्याम् ससङ्कटाभ्यः
षष्ठीससङ्कटायाः ससङ्कटयोः ससङ्कटानाम्
सप्तमीससङ्कटायाम् ससङ्कटयोः ससङ्कटासु

अव्यय ॰ससङ्कटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria